3-1-59 कृमृदृरुहिभ्यः छन्दसि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः अङ्
index: 3.1.59 sutra: कृमृदृरुहिभ्यश्छन्दसि
कृ मृ दृ इत्येतेभ्यः परस्य च्लेः छन्दसि विषये अङादेशो भवति। शकलाङ्गुष्ठकोऽकरत्। अथोऽमर। अदरदर्थान्। सानुमारुहत्। अन्तरिक्षाद् दिवमारुहम्। छन्दसि इति किम्? अकार्षीत्। अमृत। अदारीत्। अरुक्षत्।
index: 3.1.59 sutra: कृमृदृरुहिभ्यश्छन्दसि
च्लेरङ् वा । इदं तेभ्योऽकरं नमः (इ॒दं तेभ्यो॑ऽकरं॒ नमः॑) । अमरत् । अदरत् । यत्सानोः सानुमारुहत् (यत्सानोः॒ सानु॒मारु॑हत्) ॥
index: 3.1.59 sutra: कृमृदृरुहिभ्यश्छन्दसि
कृमृद्दरुहिभ्यश्च्छन्दसि॥ अमरदिति। व्यत्ययेन परस्मैपदम्॥