3-1-41 विदाङ्कुर्वन्तु इति अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम्
index: 3.1.41 sutra: विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
विदाङ्कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते? विदेर्लोटि आम् प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट्परस्य अनुप्रयोगः। अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनं, किं तर्हि सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते, विदाङ् करोतु, विदाङ् कुरुतात्, विदाङ् कुरुताम्, विदाङ् कुरु, विदाङ् कुरुतम् इत्यादि।
index: 3.1.41 sutra: विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
वेत्तेर्लोट्याङ्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥
index: 3.1.41 sutra: विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते॥
index: 3.1.41 sutra: विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् - विदाङ्कुवन्त्वित्यन्तयतरस्याम् ।कृञ् चानुप्रयुज्यते लिटी॑त्युत्तरमिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः । वेत्तेरिति । लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः । लोडन्तेति । आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः । ननुविदाङ्कुर्वन्तु॑ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह — पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इति शब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः ।
index: 3.1.41 sutra: विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
विदांकुर्वन्त्वित्यन्यतरस्याम्॥ इहोतरत्र चानुप्रयोगानुसारेण आमन्ते लकार उन्नेयः। विदेर्लोट।लम्प्रत्यय इति। निपात्यत इत्यनुषङ्गः, तथा गुणाभावश्चेत्यत्र। एवं लोटो लुगित्यत्र, तथा कृञश्च लोट्परस्यानुप्रयोग इत्यत्र। सर्वमेतदप्राप्तमिति निपात्यते। इतिकरणः प्रदर्शनार्थ इति। सर्वेषां लोड्वचनानामुपलक्षणार्थ इत्यर्थः। किमेवं सति सिद्धं भवतीत्याह - न केवलमिति। प्रचुरप्रयोगत्वातु सूत्रे बहुवचनं पठितम्। कश्चितु भाष्यवार्तिककारानुक्तत्वादुपलक्षणत्वं नेच्छति, स इतिकरणस्य प्रयोजनं ब्रवीतु॥